B 25-28 Kubjikānyāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 25/28
Title: Kubjikānyāsa
Dimensions: 29.5 x 4 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7486
Remarks:
Reel No. B 25-28 Inventory No. 36035
Title Kubjikānyāsa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Maithili
Material Palm-leam
State Incomplete
Size 29. 5 x 4 cm
Binding Hole One in centre left
Folios 12
Lines per Folio 5
Foliation numerals in left margin of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-7486
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ paramaśambhave ||
utpāduttho ya udaṃtamitravat kūṭaraśmivisphāratanuḥ |
uccāryya kūṭaṃ navātmanaḥ pañcapraṇavādyantaṃ kṛtvā ,
ha astre sa karatale kṣa, karapṛṣṭhe ma aṅguṣṭhe la, tarjjanyāṃ,
va madhyamāyāṃ ya anāmikāyāṃ | ra kaniṣṭhāyāṃ |
ū sarvvapāṇau | hsa hṛdaye kṣma śirasi lva śikhāyāṃ yra kavace |
ū netre aṃ netre(!) || (fol.1v1-3 )
End
caturasrālakaṃ kṛtvā pañcapadmaṃ likhet punaḥ |
tanmadhye trikalāyuktaṃ khaḍgopaladhāriṇaṃ |
śyāmaṃ || 5 śrīṃ cāsurūpe kulacaṇḍāpaśvīṃ 5 pūjayed iti || ❁ ||
śrīmatsyendrapraṇītākulakulapadavī svasvarūpaprabodha
pradhvastāśeṣadoṣād upaparamaguroḥ pādapuṇyābjareṇuṃ |
trailokyākāramāpi prabhavabhavamahābandhavicchedahetuṃ
sāṣṭāṅgena trisandhyaṃ praṇamati ma///
(fol.14v3-5)
Microfilm Details
Reel No. B25/28
Date of Filming 25-09-70
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 12-04-2004
Bibliography