B 25-28 Kubjikānyāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/28
Title: Kubjikānyāsa
Dimensions: 29.5 x 4 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7486
Remarks:


Reel No. B 25-28 Inventory No. 36035

Title Kubjikānyāsa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leam

State Incomplete

Size 29. 5 x 4 cm

Binding Hole One in centre left

Folios 12

Lines per Folio 5

Foliation numerals in left margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-7486

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paramaśambhave ||

utpāduttho ya udaṃtamitravat kūṭaraśmivisphāratanuḥ |

uccāryya kūṭaṃ navātmanaḥ pañcapraṇavādyantaṃ kṛtvā ,

ha astre sa karatale kṣa, karapṛṣṭhe ma aṅguṣṭhe la, tarjjanyāṃ,

va madhyamāyāṃ ya anāmikāyāṃ | ra kaniṣṭhāyāṃ |

ū sarvvapāṇau | hsa hṛdaye kṣma śirasi lva śikhāyāṃ yra kavace |

ū netre aṃ netre(!) || (fol.1v1-3 )

End

caturasrālakaṃ kṛtvā pañcapadmaṃ likhet punaḥ |

tanmadhye trikalāyuktaṃ khaḍgopaladhāriṇaṃ |

śyāmaṃ || 5 śrīṃ cāsurūpe kulacaṇḍāpaśvīṃ 5 pūjayed iti || ❁ ||

śrīmatsyendrapraṇītākulakulapadavī svasvarūpaprabodha

pradhvastāśeṣadoṣād upaparamaguroḥ pādapuṇyābjareṇuṃ |

trailokyākāramāpi prabhavabhavamahābandhavicchedahetuṃ

sāṣṭāṅgena trisandhyaṃ praṇamati ma///

(fol.14v3-5)

Microfilm Details

Reel No. B25/28

Date of Filming 25-09-70

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-04-2004

Bibliography